Original

तत्सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना ।संप्रदुद्राव संग्रामात्तव पुत्रस्य पश्यतः ॥ ३ ॥

Segmented

तत् सैन्यम् भरत-श्रेष्ठ वध्यमानम् किरीटिना सम्प्रदुद्राव संग्रामात् तव पुत्रस्य पश्यतः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
वध्यमानम् वध् pos=va,g=n,c=1,n=s,f=part
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
सम्प्रदुद्राव सम्प्रद्रु pos=v,p=3,n=s,l=lit
संग्रामात् संग्राम pos=n,g=m,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part