Original

तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम् ।वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रं प्रसुस्रुवुः ।आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे ॥ २९ ॥

Segmented

तम् उद्यत-गदम् दृष्ट्वा पाण्डवानाम् महा-रथम् वित्रेसुः तावकाः सैन्याः शकृत्-मूत्रम् प्रसुस्रुवुः आविग्नम् च बलम् सर्वम् गदा-हस्ते वृकोदरे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
गदम् गदा pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
वित्रेसुः वित्रस् pos=v,p=3,n=p,l=lit
तावकाः तावक pos=a,g=m,c=1,n=p
सैन्याः सैन्य pos=n,g=m,c=1,n=p
शकृत् शकृत् pos=n,comp=y
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
प्रसुस्रुवुः प्रस्रु pos=v,p=3,n=p,l=lit
आविग्नम् आविज् pos=va,g=n,c=1,n=s,f=part
pos=i
बलम् बल pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
गदा गदा pos=n,comp=y
हस्ते हस्त pos=n,g=m,c=7,n=s
वृकोदरे वृकोदर pos=n,g=m,c=7,n=s