Original

भीमसेनस्तु तान्दृष्ट्वा नागान्मत्तगजोपमः ।करेण गृह्य महतीं गदामभ्यपतद्बली ।अवप्लुत्य रथात्तूर्णं दण्डपाणिरिवान्तकः ॥ २८ ॥

Segmented

भीमसेनः तु तान् दृष्ट्वा नागान् मत्त-गज-उपमः करेण गृह्य महतीम् गदाम् अभ्यपतद् बली अवप्लुत्य रथात् तूर्णम् दण्ड-पाणिः इव अन्तकः

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
नागान् नाग pos=n,g=m,c=2,n=p
मत्त मद् pos=va,comp=y,f=part
गज गज pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
करेण कर pos=n,g=m,c=3,n=s
गृह्य ग्रह् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
अभ्यपतद् अभिपत् pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s
अवप्लुत्य अवप्लु pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
दण्ड दण्ड pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s