Original

तैः समन्तात्परिवृतः कुञ्जरैः पर्वतोपमैः ।नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमपोथयत् ॥ २६ ॥

Segmented

तैः समन्तात् परिवृतः कुञ्जरैः पर्वत-उपमैः नाराचैः विमलैः तीक्ष्णैः गज-अनीकम् अपोथयत्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
समन्तात् समन्तात् pos=i
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
कुञ्जरैः कुञ्जर pos=n,g=m,c=3,n=p
पर्वत पर्वत pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
नाराचैः नाराच pos=n,g=m,c=3,n=p
विमलैः विमल pos=a,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अपोथयत् पोथय् pos=v,p=3,n=s,l=lan