Original

ततोऽर्जुनो महाराज लब्धलक्षो महाभुजः ।विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः ॥ २५ ॥

Segmented

ततो ऽर्जुनो महा-राज लब्धलक्षो महा-भुजः विनिर्ययौ रथेन एव श्वेताश्वः कृष्णसारथिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
लब्धलक्षो लब्धलक्ष pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
विनिर्ययौ विनिर्या pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s
एव एव pos=i
श्वेताश्वः श्वेताश्व pos=n,g=m,c=1,n=s
कृष्णसारथिः कृष्णसारथि pos=n,g=m,c=1,n=s