Original

ते वृताः समरे पञ्च गजानीकेन भारत ।अशोभन्त नरव्याघ्रा ग्रहा व्याप्ता घनैरिव ॥ २४ ॥

Segmented

ते वृताः समरे पञ्च गज-अनीकेन भारत अशोभन्त नर-व्याघ्राः ग्रहा व्याप्ता घनैः इव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वृताः वृ pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
अनीकेन अनीक pos=n,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
अशोभन्त शुभ् pos=v,p=3,n=p,l=lan
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
ग्रहा ग्रह pos=n,g=m,c=1,n=p
व्याप्ता व्याप् pos=va,g=m,c=1,n=p,f=part
घनैः घन pos=n,g=m,c=3,n=p
इव इव pos=i