Original

ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः ।पाण्डवान्रथिनः पञ्च समन्तात्पर्यवारयन् ॥ २३ ॥

Segmented

ततो रथेषु भग्नेषु त्रि-साहस्राः महा-द्विपाः पाण्डवान् रथिनः पञ्च समन्तात् पर्यवारयन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथेषु रथ pos=n,g=m,c=7,n=p
भग्नेषु भञ्ज् pos=va,g=m,c=7,n=p,f=part
त्रि त्रि pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
द्विपाः द्विप pos=n,g=m,c=1,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
रथिनः रथिन् pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan