Original

दृष्ट्वा तु हतविक्रान्तं स्वमनीकं महाबलः ।तव पुत्रो महाराज प्रययौ यत्र सौबलः ॥ २२ ॥

Segmented

दृष्ट्वा तु हत-विक्रान्तम् स्वम् अनीकम् महा-बलः तव पुत्रो महा-राज प्रययौ यत्र सौबलः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
हत हन् pos=va,comp=y,f=part
विक्रान्तम् विक्रम् pos=va,g=n,c=2,n=s,f=part
स्वम् स्व pos=a,g=n,c=2,n=s
अनीकम् अनीक pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s