Original

ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः ।अपाक्रामद्धतरथो नातिदूरमरिंदमः ॥ २१ ॥

Segmented

ततो दुर्योधनो राजा पृष्ठम् आरुह्य वाजिनः अपाक्रामत् हत-रथः न अति दूरम् अरिंदमः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
आरुह्य आरुह् pos=vi
वाजिनः वाजिन् pos=n,g=m,c=6,n=s
अपाक्रामत् अपक्रम् pos=v,p=3,n=s,l=lan
हत हन् pos=va,comp=y,f=part
रथः रथ pos=n,g=m,c=1,n=s
pos=i
अति अति pos=i
दूरम् दूरम् pos=i
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s