Original

इन्द्राशनिसमस्पर्शानविषह्यान्महौजसः ।विसृजन्दृश्यते बाणान्धारा मुञ्चन्निवाम्बुदः ॥ २ ॥

Segmented

इन्द्र-अशनि-सम-स्पर्शान् अविषह्यान् महा-ओजस् विसृजन् दृश्यते बाणान् धारा मुञ्चन्न् इव अम्बुदः

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शान् स्पर्श pos=n,g=m,c=2,n=p
अविषह्यान् अविषह्य pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=2,n=p
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
दृश्यते दृश् pos=v,p=3,n=s,l=lat
बाणान् बाण pos=n,g=m,c=2,n=p
धारा धारा pos=n,g=f,c=2,n=p
मुञ्चन्न् मुच् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s