Original

धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना ।नाराचैर्बहुभिः क्षिप्रं बाह्वोरुरसि चार्पितः ॥ १९ ॥

Segmented

धृष्टद्युम्नः ततस् राजन् ते पुत्रेण धन्विना नाराचैः बहुभिः क्षिप्रम् बाह्वोः उरसि च अर्पितः

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
धन्विना धन्विन् pos=a,g=m,c=3,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
क्षिप्रम् क्षिप्रम् pos=i
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
अर्पितः अर्पय् pos=va,g=m,c=1,n=s,f=part