Original

पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन महता वृतः ।अभ्यद्रवत्सुसंरब्धस्तावकान्हन्तुमुद्यतः ॥ १७ ॥

Segmented

पाञ्चाल्यः तु ततः क्रुद्धः सैन्येन महता वृतः अभ्यद्रवत् सु संरब्धः तावकान् हन्तुम् उद्यतः

Analysis

Word Lemma Parse
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सैन्येन सैन्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
सु सु pos=i
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
तावकान् तावक pos=a,g=m,c=2,n=p
हन्तुम् हन् pos=vi
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part