Original

धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः ।नाकुलिश्च शतानीको रथानीकमयोधयन् ॥ १६ ॥

Segmented

धृष्टद्युम्नो ऽपि पाञ्चाल्यः शिखण्डी च महा-रथः नाकुलि च शतानीको रथ-अनीकम् अयोधयन्

Analysis

Word Lemma Parse
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
नाकुलि नाकुलि pos=n,g=m,c=1,n=s
pos=i
शतानीको शतानीक pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अयोधयन् योधय् pos=v,p=3,n=p,l=lan