Original

ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे ।त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः ॥ १४ ॥

Segmented

त्रैलोक्य-विजये युक्ता यथा दैतेय-दानवाः

Analysis

Word Lemma Parse
त्रैलोक्य त्रैलोक्य pos=n,comp=y
विजये विजय pos=n,g=m,c=7,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
दैतेय दैतेय pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p