Original

सज्जयित्वा रथान्केचिद्यथामुख्यं विशां पते ।आप्लुत्य पाण्डवानीकं पुनर्युद्धमरोचयन् ॥ १३ ॥

Segmented

सज्जयित्वा रथान् केचिद् यथामुख्यम् विशाम् पते आप्लुत्य पाण्डव-अनीकम् पुनः युद्धम् अरोचयन्

Analysis

Word Lemma Parse
सज्जयित्वा सज्जय् pos=vi
रथान् रथ pos=n,g=m,c=2,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
यथामुख्यम् यथामुख्यम् pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
आप्लुत्य आप्लु pos=vi
पाण्डव पाण्डव pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
अरोचयन् रोचय् pos=v,p=3,n=p,l=lan