Original

समाश्वास्यापरे भ्रातॄन्निक्षिप्य शिबिरेऽपि च ।पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन् ॥ १२ ॥

Segmented

समाश्वास्य अपरे भ्रातॄन् निक्षिप्य शिबिरे ऽपि च पुत्रान् अन्ये पितॄन् अन्ये पुनः युद्धम् अरोचयन्

Analysis

Word Lemma Parse
समाश्वास्य समाश्वासय् pos=vi
अपरे अपर pos=n,g=m,c=1,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
निक्षिप्य निक्षिप् pos=vi
शिबिरे शिबिर pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
अरोचयन् रोचय् pos=v,p=3,n=p,l=lan