Original

तानपास्य गताः केचित्पुनरेव युयुत्सवः ।कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः ॥ १० ॥

Segmented

तान् अपास्य गताः केचित् पुनः एव युयुत्सवः कुर्वाणाः ते पुत्रस्य शासनम् युद्ध-दुर्मदाः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अपास्य अपास् pos=vi
गताः गम् pos=va,g=m,c=1,n=p,f=part
केचित् कश्चित् pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
एव एव pos=i
युयुत्सवः युयुत्सु pos=a,g=m,c=1,n=p
कुर्वाणाः कृ pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
शासनम् शासन pos=n,g=n,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p