Original

जहि राजन्रथानीकमश्वाः सर्वे जिता मया ।नात्यक्त्वा जीवितं संख्ये शक्यो जेतुं युधिष्ठिरः ॥ ९ ॥

Segmented

जहि राजन् रथ-अनीकम् अश्वाः सर्वे जिता मया न अत्यक्त्वा जीवितम् संख्ये शक्यो जेतुम् युधिष्ठिरः

Analysis

Word Lemma Parse
जहि हा pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अश्वाः अश्व pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
जिता जि pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
pos=i
अत्यक्त्वा अत्यक्त्वा pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
जेतुम् जि pos=vi
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s