Original

ततो दुर्योधनं दृष्ट्वा रथानीके व्यवस्थितम् ।सरथांस्तावकान्सर्वान्हर्षयञ्शकुनिस्ततः ॥ ७ ॥

Segmented

ततो दुर्योधनम् दृष्ट्वा रथ-अनीके व्यवस्थितम् स रथान् तावकान् सर्वान् हर्षय् शकुनिः ततस्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
रथ रथ pos=n,comp=y
अनीके अनीक pos=n,g=n,c=7,n=s
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part
pos=i
रथान् रथ pos=n,g=m,c=2,n=p
तावकान् तावक pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
हर्षय् हर्षय् pos=va,g=m,c=1,n=s,f=part
शकुनिः शकुनि pos=n,g=m,c=1,n=s
ततस् ततस् pos=i