Original

अनेकरूपाकृतिभिर्हि बाणैर्महारथानीकमनुप्रविश्य ।स एव एकस्तव पुत्रसेनां जघान दैत्यानिव वज्रपाणिः ॥ ६४ ॥

Segmented

अनेक-रूप-आकृति हि बाणैः महा-रथ-अनीकम् अनुप्रविश्य स एव एकः ते पुत्र-सेनाम् जघान दैत्यान् इव वज्रपाणिः

Analysis

Word Lemma Parse
अनेक अनेक pos=a,comp=y
रूप रूप pos=n,comp=y
आकृति आकृति pos=n,g=m,c=3,n=p
हि हि pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अनुप्रविश्य अनुप्रविश् pos=vi
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
एकः एक pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
दैत्यान् दैत्य pos=n,g=m,c=2,n=p
इव इव pos=i
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s