Original

तस्येषवः प्राणहराः सुमुक्ता नासज्जन्वै वर्मसु रुक्मपुङ्खाः ।न च द्वितीयं प्रमुमोच बाणं नरे हये वा परमद्विपे वा ॥ ६३ ॥

Segmented

न च द्वितीयम् प्रमुमोच बाणम् नरे हये वा परम-द्विपे वा

Analysis

Word Lemma Parse
pos=i
pos=i
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
प्रमुमोच प्रमुच् pos=v,p=3,n=s,l=lit
बाणम् बाण pos=n,g=m,c=2,n=s
नरे नर pos=n,g=m,c=7,n=s
हये हय pos=n,g=m,c=7,n=s
वा वा pos=i
परम परम pos=a,comp=y
द्विपे द्विप pos=n,g=m,c=7,n=s
वा वा pos=i