Original

एवं स नाराचगणप्रतापी शरार्चिरुच्चावचतिग्मतेजाः ।ददाह सर्वां तव पुत्रसेनाममृष्यमाणस्तरसा तरस्वी ॥ ६२ ॥

Segmented

एवम् स नाराच-गण-प्रतापी शर-अर्चिः उच्चावच-तिग्म-तेजाः ददाह सर्वाम् तव पुत्र-सेनाम् अमृष्यमाणः तरसा तरस्वी

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
नाराच नाराच pos=n,comp=y
गण गण pos=n,comp=y
प्रतापी प्रतापिन् pos=a,g=m,c=1,n=s
शर शर pos=n,comp=y
अर्चिः अर्चिस् pos=n,g=m,c=1,n=s
उच्चावच उच्चावच pos=a,comp=y
तिग्म तिग्म pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ददाह दह् pos=v,p=3,n=s,l=lit
सर्वाम् सर्व pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
अमृष्यमाणः अमृष्यमाण pos=a,g=m,c=1,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s