Original

यथा वनान्ते वनपैर्विसृष्टः कक्षं दहेत्कृष्णगतिः सघोषः ।भूरिद्रुमं शुष्कलतावितानं भृशं समृद्धो ज्वलनः प्रतापी ॥ ६१ ॥

Segmented

यथा वनान्ते वनपैः विसृष्टः कक्षम् दहेत् कृष्णगतिः स घोषः भूरि-द्रुमम् शुष्क-लता-वितानम् भृशम् समृद्धो ज्वलनः प्रतापी

Analysis

Word Lemma Parse
यथा यथा pos=i
वनान्ते वनान्त pos=n,g=m,c=7,n=s
वनपैः वनप pos=n,g=m,c=3,n=p
विसृष्टः विसृज् pos=va,g=m,c=1,n=s,f=part
कक्षम् कक्ष pos=n,g=m,c=2,n=s
दहेत् दह् pos=v,p=3,n=s,l=vidhilin
कृष्णगतिः कृष्णगति pos=n,g=m,c=1,n=s
pos=i
घोषः घोष pos=n,g=m,c=1,n=s
भूरि भूरि pos=n,comp=y
द्रुमम् द्रुम pos=n,g=m,c=2,n=s
शुष्क शुष्क pos=a,comp=y
लता लता pos=n,comp=y
वितानम् वितान pos=n,g=m,c=2,n=s
भृशम् भृशम् pos=i
समृद्धो समृध् pos=va,g=m,c=1,n=s,f=part
ज्वलनः ज्वलन pos=n,g=m,c=1,n=s
प्रतापी प्रतापिन् pos=a,g=m,c=1,n=s