Original

शरचापधरः पार्थः प्रज्वलन्निव भारत ।ददाह समरे योधान्कक्षमग्निरिव ज्वलन् ॥ ६० ॥

Segmented

शर-चाप-धरः पार्थः प्रज्वलन्न् इव भारत ददाह समरे योधान् कक्षम् अग्निः इव ज्वलन्

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
चाप चाप pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
प्रज्वलन्न् प्रज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
ददाह दह् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
योधान् योध pos=n,g=m,c=2,n=p
कक्षम् कक्ष pos=n,g=m,c=2,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part