Original

एवमुक्तस्तु तैः शूरैः शकुनिः सौबलस्तदा ।प्रययौ तत्र यत्रासौ पुत्रस्तव नराधिप ।सर्वतः संवृतो वीरैः समरेष्वनिवर्तिभिः ॥ ६ ॥

Segmented

एवम् उक्तवान् तु तैः शूरैः शकुनिः सौबलः तदा प्रययौ तत्र यत्र असौ पुत्रः ते नराधिप सर्वतः संवृतो वीरैः समरेषु अनिवर्तिन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तैः तद् pos=n,g=m,c=3,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्रययौ प्रया pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
यत्र यत्र pos=i
असौ अदस् pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
सर्वतः सर्वतस् pos=i
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
वीरैः वीर pos=n,g=m,c=3,n=p
समरेषु समर pos=n,g=n,c=7,n=p
अनिवर्तिन् अनिवर्तिन् pos=a,g=m,c=3,n=p