Original

ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः ।समासीदन्त कौरव्या वध्यमानाः शितैः शरैः ॥ ५९ ॥

Segmented

ते दह्यमानाः पार्थेन पावकेन इव कुञ्जराः समासीदन्त कौरव्या वध्यमानाः शितैः शरैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दह्यमानाः दह् pos=va,g=m,c=1,n=p,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
पावकेन पावक pos=n,g=m,c=3,n=s
इव इव pos=i
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
समासीदन्त समासद् pos=v,p=3,n=p,l=lan
कौरव्या कौरव्य pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p