Original

सर्वमासीज्जगत्पूर्णं पार्थनामाङ्कितैः शरैः ।रुक्मपुङ्खैस्तैलधौतैः कर्मारपरिमार्जितैः ॥ ५८ ॥

Segmented

सर्वम् आसीत् जगत् पूर्णम् पार्थ-नाम-अङ्कितैः शरैः रुक्म-पुङ्खैः तैल-धौतैः कर्मार-परिमार्जितैः

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
जगत् जगन्त् pos=n,g=n,c=1,n=s
पूर्णम् पृ pos=va,g=n,c=1,n=s,f=part
पार्थ पार्थ pos=n,comp=y
नाम नामन् pos=n,comp=y
अङ्कितैः अङ्कय् pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
तैल तैल pos=n,comp=y
धौतैः धाव् pos=va,g=m,c=3,n=p,f=part
कर्मार कर्मार pos=n,comp=y
परिमार्जितैः परिमार्जय् pos=va,g=m,c=3,n=p,f=part