Original

आसीत्सर्वमवच्छन्नं गाण्डीवप्रेषितैः शरैः ।न प्राज्ञायन्त समरे दिशो वा प्रदिशोऽपि वा ॥ ५७ ॥

Segmented

आसीत् सर्वम् अवच्छन्नम् गाण्डीव-प्रेषितैः शरैः न प्राज्ञायन्त समरे दिशो वा प्रदिशो ऽपि वा

Analysis

Word Lemma Parse
आसीत् अस् pos=v,p=3,n=s,l=lan
सर्वम् सर्व pos=n,g=n,c=1,n=s
अवच्छन्नम् अवच्छद् pos=va,g=n,c=1,n=s,f=part
गाण्डीव गाण्डीव pos=n,comp=y
प्रेषितैः प्रेषय् pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
pos=i
प्राज्ञायन्त प्रज्ञा pos=v,p=3,n=p,l=lan
समरे समर pos=n,g=n,c=7,n=s
दिशो दिश् pos=n,g=f,c=1,n=p
वा वा pos=i
प्रदिशो प्रदिश् pos=n,g=f,c=1,n=p
ऽपि अपि pos=i
वा वा pos=i