Original

नरान्नागान्समाहत्य हयांश्चापि विशां पते ।अपतन्त रणे बाणाः पतंगा इव घोषिणः ॥ ५६ ॥

Segmented

नरान् नागान् समाहत्य हयान् च अपि विशाम् पते अपतन्त रणे बाणाः पतंगा इव घोषिणः

Analysis

Word Lemma Parse
नरान् नर pos=n,g=m,c=2,n=p
नागान् नाग pos=n,g=m,c=2,n=p
समाहत्य समाहन् pos=vi
हयान् हय pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अपतन्त पत् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
बाणाः बाण pos=n,g=m,c=1,n=p
पतंगा पतंग pos=n,g=m,c=1,n=p
इव इव pos=i
घोषिणः घोषिन् pos=a,g=m,c=1,n=p