Original

असज्जन्तस्तनुत्रेषु शरौघाः प्रापतन्भुवि ।इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः ॥ ५५ ॥

Segmented

असज्जत् तनुत्रेषु शर-ओघाः प्रापतन् भुवि इन्द्र-अशनि-सम-स्पर्शाः गाण्डीव-प्रेषिताः शराः

Analysis

Word Lemma Parse
असज्जत् असज्जत् pos=a,g=m,c=1,n=p
तनुत्रेषु तनुत्र pos=n,g=n,c=7,n=p
शर शर pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
प्रापतन् प्रपत् pos=v,p=3,n=p,l=lan
भुवि भू pos=n,g=f,c=7,n=s
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शाः स्पर्श pos=n,g=m,c=1,n=p
गाण्डीव गाण्डीव pos=n,comp=y
प्रेषिताः प्रेषय् pos=va,g=m,c=1,n=p,f=part
शराः शर pos=n,g=m,c=1,n=p