Original

प्रादुरासीन्महाञ्शब्दः शराणां नतपर्वणाम् ।इषुभिश्छाद्यमानानां समरे सव्यसाचिना ॥ ५४ ॥

Segmented

प्रादुरासीत् महान् शब्दः शराणाम् नत-पर्वन् इषुभिः छादय् समरे सव्यसाचिना

Analysis

Word Lemma Parse
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
छादय् छादय् pos=va,g=m,c=6,n=p,f=part
समरे समर pos=n,g=m,c=7,n=s
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s