Original

ततः प्रायाद्रथेनाजौ सव्यसाची परंतपः ।किरञ्शरशतांस्तीक्ष्णान्वारिधारा इवाम्बुदः ॥ ५३ ॥

Segmented

ततः प्रायाद् रथेन आजौ सव्यसाची परंतपः किरञ् शर-शतान् तीक्ष्णान् वारि-धाराः इव अम्बुदः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
रथेन रथ pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
शतान् शत pos=n,g=m,c=2,n=p
तीक्ष्णान् तीक्ष्ण pos=a,g=m,c=2,n=p
वारि वारि pos=n,comp=y
धाराः धारा pos=n,g=f,c=2,n=p
इव इव pos=i
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s