Original

ते हयाः पाण्डुरा राजन्वहन्तोऽर्जुनमाहवे ।दिक्षु सर्वास्वदृश्यन्त दाशार्हेण प्रचोदिताः ॥ ५२ ॥

Segmented

ते हयाः पाण्डुरा राजन् वहन्तो ऽर्जुनम् आहवे दिक्षु सर्वासु अदृश्यन्त दाशार्हेण प्रचोदिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
पाण्डुरा पाण्डुर pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
वहन्तो वह् pos=va,g=m,c=1,n=p,f=part
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
दाशार्हेण दाशार्ह pos=n,g=m,c=3,n=s
प्रचोदिताः प्रचोदय् pos=va,g=m,c=1,n=p,f=part