Original

शरासनवरं घोरं शक्तिकण्टकसंवृतम् ।गदापरिघपन्थानं रथनागमहाद्रुमम् ॥ ५० ॥

Segmented

शरासन-वरम् घोरम् शक्ति-कण्टक-संवृतम् गदा-परिघ-पन्थाम् रथ-नाग-महा-द्रुमम्

Analysis

Word Lemma Parse
शरासन शरासन pos=n,comp=y
वरम् वर pos=a,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
शक्ति शक्ति pos=n,comp=y
कण्टक कण्टक pos=n,comp=y
संवृतम् संवृ pos=va,g=n,c=2,n=s,f=part
गदा गदा pos=n,comp=y
परिघ परिघ pos=n,comp=y
पन्थाम् पथिन् pos=n,g=,c=2,n=s
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
महा महत् pos=a,comp=y
द्रुमम् द्रुम pos=n,g=m,c=2,n=s