Original

यत्रैष शब्दस्तुमुलः पर्जन्यनिनदोपमः ।तत्र गच्छ द्रुतं राजंस्ततो द्रक्ष्यसि कौरवम् ॥ ५ ॥

Segmented

यत्र एष शब्दः तुमुलः पर्जन्य-निनद-उपमः तत्र गच्छ द्रुतम् राजन् ततस् द्रक्ष्यसि कौरवम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
एष एतद् pos=n,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
पर्जन्य पर्जन्य pos=n,comp=y
निनद निनद pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
द्रुतम् द्रुतम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ततस् ततस् pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
कौरवम् कौरव pos=n,g=m,c=2,n=s