Original

संजय उवाच ।अभीशुहस्तो दाशार्हस्तथोक्तः सव्यसाचिना ।तद्बलौघममित्राणामभीतः प्राविशद्रणे ॥ ४९ ॥

Segmented

संजय उवाच अभीशु-हस्तः दाशार्हः तथा उक्तवान् सव्यसाचिना तद् बल-ओघम् अमित्राणाम् अभीतः प्राविशद् रणे

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभीशु अभीशु pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
बल बल pos=n,comp=y
ओघम् ओघ pos=n,g=n,c=2,n=s
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
अभीतः अभीत pos=a,g=m,c=1,n=s
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s