Original

संयाहि भारतीं वीर यावद्धन्मि शितैः शरैः ।दुर्योधनं दुरात्मानं वाहिनीं चास्य संयुगे ॥ ४७ ॥

Segmented

संयाहि भारतीम् वीर यावत् हन्मि शितैः शरैः दुर्योधनम् दुरात्मानम् वाहिनीम् च अस्य संयुगे

Analysis

Word Lemma Parse
संयाहि संया pos=v,p=2,n=s,l=lot
भारतीम् भारती pos=n,g=f,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
यावत् यावत् pos=i
हन्मि हन् pos=v,p=1,n=s,l=lat
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
दुरात्मानम् दुरात्मन् pos=a,g=m,c=2,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s