Original

एवं पश्यामि वार्ष्णेय चिन्तयन्प्रज्ञया स्वया ।विदुरस्य च वाक्येन चेष्टया च दुरात्मनः ॥ ४६ ॥

Segmented

एवम् पश्यामि वार्ष्णेय चिन्तयन् प्रज्ञया स्वया विदुरस्य च वाक्येन चेष्टया च दुरात्मनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
स्वया स्व pos=a,g=f,c=3,n=s
विदुरस्य विदुर pos=n,g=m,c=6,n=s
pos=i
वाक्येन वाक्य pos=n,g=n,c=3,n=s
चेष्टया चेष्टा pos=n,g=f,c=3,n=s
pos=i
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s