Original

वधाय चात्मनोऽस्माभिः संयुगं रोचयिष्यति ।तदन्तं हि भवेद्वैरमनुमानेन माधव ॥ ४५ ॥

Segmented

वधाय च आत्मनः ऽस्माभिः संयुगम् रोचयिष्यति तद्-अन्तम् हि भवेद् वैरम् अनुमानेन माधव

Analysis

Word Lemma Parse
वधाय वध pos=n,g=m,c=4,n=s
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
ऽस्माभिः मद् pos=n,g=,c=3,n=p
संयुगम् संयुग pos=n,g=n,c=2,n=s
रोचयिष्यति रोचय् pos=v,p=3,n=s,l=lrt
तद् तद् pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=1,n=s
हि हि pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
वैरम् वैर pos=n,g=n,c=1,n=s
अनुमानेन अनुमान pos=n,g=n,c=3,n=s
माधव माधव pos=n,g=m,c=8,n=s