Original

सोऽद्य सर्वान्रणे योधान्निहनिष्यामि माधव ।क्षत्रियेषु हतेष्वाशु शून्ये च शिबिरे कृते ॥ ४४ ॥

Segmented

सो ऽद्य सर्वान् रणे योधान् निहनिष्यामि माधव क्षत्रियेषु हतेषु आशु शून्ये च शिबिरे कृते

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
योधान् योध pos=n,g=m,c=2,n=p
निहनिष्यामि निहन् pos=v,p=1,n=s,l=lrt
माधव माधव pos=n,g=m,c=8,n=s
क्षत्रियेषु क्षत्रिय pos=n,g=m,c=7,n=p
हतेषु हन् pos=va,g=m,c=7,n=p,f=part
आशु आशु pos=i
शून्ये शून्य pos=a,g=n,c=7,n=s
pos=i
शिबिरे शिबिर pos=n,g=n,c=7,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part