Original

उक्तं हि बहुभिः सिद्धैर्जातमात्रे सुयोधने ।एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति ॥ ४२ ॥

Segmented

उक्तम् हि बहुभिः सिद्धैः जात-मात्रे सुयोधने एनम् प्राप्य दुरात्मानम् क्षयम् क्षत्रम् गमिष्यति

Analysis

Word Lemma Parse
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
सिद्धैः सिद्ध pos=n,g=m,c=3,n=p
जात जन् pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=m,c=7,n=s
सुयोधने सुयोधन pos=n,g=m,c=7,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
दुरात्मानम् दुरात्मन् pos=a,g=m,c=2,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt