Original

यो हि श्रुत्वा वचः पथ्यं जामदग्न्याद्यथातथम् ।अवामन्यत दुर्बुद्धिर्ध्रुवं नाशमुखे स्थितः ॥ ४१ ॥

Segmented

यो हि श्रुत्वा वचः पथ्यम् जामदग्न्याद् यथातथम् अवामन्यत दुर्बुद्धिः ध्रुवम् नाश-मुखे स्थितः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
श्रुत्वा श्रु pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
जामदग्न्याद् जामदग्न्य pos=n,g=m,c=5,n=s
यथातथम् यथातथ pos=a,g=n,c=2,n=s
अवामन्यत अवमन् pos=v,p=3,n=s,l=lan
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
ध्रुवम् ध्रुवम् pos=i
नाश नाश pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part