Original

यत्रैतत्सुमहच्छत्रं पूर्णचन्द्रसमप्रभम् ।यत्रैते सतलत्राणा रथास्तिष्ठन्ति दंशिताः ॥ ४ ॥

Segmented

यत्र एतत् सु महत् छत्रम् पूर्ण-चन्द्र-सम-प्रभम् यत्र एते स तल-त्राणाः रथाः तिष्ठन्ति दंशिताः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
छत्रम् छत्त्र pos=n,g=n,c=1,n=s
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
एते एतद् pos=n,g=m,c=1,n=p
pos=i
तल तल pos=n,comp=y
त्राणाः त्राण pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part