Original

कुलान्तकरणो व्यक्तं जात एष जनार्दन ।तथास्य दृश्यते चेष्टा नीतिश्चैव विशां पते ।नैष दास्यति नो राज्यमिति मे मतिरच्युत ॥ ३६ ॥

Segmented

कुल-अन्त-करणः व्यक्तम् जात एष जनार्दन तथा अस्य दृश्यते चेष्टा नीतिः च एव विशाम् पते न एष दास्यति नो राज्यम् इति मे मतिः अच्युत

Analysis

Word Lemma Parse
कुल कुल pos=n,comp=y
अन्त अन्त pos=n,comp=y
करणः करण pos=a,g=m,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
जात जन् pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
तथा तथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
चेष्टा चेष्टा pos=n,g=f,c=1,n=s
नीतिः नीति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
दास्यति दा pos=v,p=3,n=s,l=lrt
नो मद् pos=n,g=,c=4,n=p
राज्यम् राज्य pos=n,g=n,c=2,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
अच्युत अच्युत pos=n,g=m,c=8,n=s