Original

येन शांतनवो भीष्मो द्रोणो विदुर एव च ।प्रत्याख्याताः शमस्यार्थे किं नु तस्याद्य भेषजम् ॥ ३४ ॥

Segmented

येन शांतनवो भीष्मो द्रोणो विदुर एव च प्रत्याख्याताः शमस्य अर्थे किम् नु तस्य अद्य भेषजम्

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
विदुर विदुर pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
प्रत्याख्याताः प्रत्याख्या pos=va,g=m,c=1,n=p,f=part
शमस्य शम pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
भेषजम् भेषज pos=n,g=n,c=1,n=s