Original

यन्न तस्य मनो ह्यासीत्त्वयोक्तस्य हितं वचः ।प्रशमे पाण्डवैः सार्धं सोऽन्यस्य शृणुयात्कथम् ॥ ३३ ॥

Segmented

यत् न तस्य मनो हि आसीत् त्वया उक्तस्य हितम् वचः प्रशमे पाण्डवैः सार्धम् सो ऽन्यस्य शृणुयात् कथम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
मनो मनस् pos=n,g=n,c=1,n=s
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तस्य वच् pos=va,g=n,c=6,n=s,f=part
हितम् हित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
प्रशमे प्रशम pos=n,g=m,c=7,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽन्यस्य अन्य pos=n,g=m,c=6,n=s
शृणुयात् श्रु pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i