Original

गुणतोऽभ्यधिकं ज्ञात्वा बलतः शौर्यतोऽपि वा ।अमूढः को नु युध्येत जानन्प्राज्ञो हिताहितम् ॥ ३२ ॥

Segmented

गुणतो ऽभ्यधिकम् ज्ञात्वा बलतः शौर्यतो ऽपि वा अमूढः को नु युध्येत जानन् प्राज्ञो हित-अहितम्

Analysis

Word Lemma Parse
गुणतो गुण pos=n,g=m,c=5,n=s
ऽभ्यधिकम् अभ्यधिक pos=a,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
बलतः बल pos=n,g=n,c=5,n=s
शौर्यतो शौर्य pos=n,g=n,c=5,n=s
ऽपि अपि pos=i
वा वा pos=i
अमूढः अमूढ pos=a,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
युध्येत युध् pos=v,p=3,n=s,l=vidhilin
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
हित हित pos=a,comp=y
अहितम् अहित pos=a,g=n,c=2,n=s