Original

को नु राजकुले जातः कौरवेयो विशेषतः ।निरर्थकं महद्वैरं कुर्यादन्यः सुयोधनात् ॥ ३१ ॥

Segmented

को नु राज-कुले जातः कौरवेयो विशेषतः निरर्थकम् महद् वैरम् कुर्याद् अन्यः सुयोधनात्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
नु नु pos=i
राज राजन् pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
कौरवेयो कौरवेय pos=n,g=m,c=1,n=s
विशेषतः विशेषतः pos=i
निरर्थकम् निरर्थक pos=a,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
वैरम् वैर pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अन्यः अन्य pos=n,g=m,c=1,n=s
सुयोधनात् सुयोधन pos=n,g=m,c=5,n=s