Original

अक्षौहिणीपतीन्दृष्ट्वा भीमसेनेन पातितान् ।मोहाद्वा यदि वा लोभान्नैवाशाम्यत वैशसम् ॥ ३० ॥

Segmented

अक्षौहिणी-पतीन् दृष्ट्वा भीमसेनेन पातितान् मोहाद् वा यदि वा लोभात् न एव अशाम्यत वैशसम्

Analysis

Word Lemma Parse
अक्षौहिणी अक्षौहिणी pos=n,comp=y
पतीन् पति pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
पातितान् पातय् pos=va,g=m,c=2,n=p,f=part
मोहाद् मोह pos=n,g=m,c=5,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
लोभात् लोभ pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
अशाम्यत शम् pos=v,p=3,n=s,l=lan
वैशसम् वैशस pos=n,g=n,c=1,n=s