Original

शकुनेस्तु वचः श्रुत्वा त ऊचुर्भरतर्षभ ।असौ तिष्ठति कौरव्यो रणमध्ये महारथः ॥ ३ ॥

Segmented

शकुनेः तु वचः श्रुत्वा त ऊचुः भरत-ऋषभ असौ तिष्ठति कौरव्यो रण-मध्ये महा-रथः

Analysis

Word Lemma Parse
शकुनेः शकुनि pos=n,g=m,c=6,n=s
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तद् pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
असौ अदस् pos=n,g=m,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
रण रण pos=n,comp=y
मध्ये मध्ये pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s